Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
dvi-tribhyam tayasya ayaj va
Previous
-
Next
Click here to show the links to concordance
dvi-tribhyā
ṃ
tayasya ayaj vā
|| PS_5,2.43 ||
_____START JKv_5,2.43:
pūrveṇa vihitasya tayasya dvitribhyāṃ parasya vā ayajādeśo bhavati /
dvau avayavau asya dvayam, dvitayam /
trayam, tritayam /
taya-grahaṇaṃ sthāninirdeśārtham /
anyathā pratyayāntaram ayaj vijñāyeta /
tatra ko doṣaḥ ? trayī gatiḥ iti tayanibandhana īkāro na syāt, prathama-carama-taya-alpa-ardha-katipaya. nemāś ca (*1,1.33) /
ity eṣa vidhirna syāt /
dvaye /
dvayāḥ /
cakāraḥ svarārthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL