Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
tad asminn adhikam iti dasantad dah
Previous
-
Next
Click here to show the links to concordance
tad asminn adhikam iti daśāntā
ḍ
ḍ
a
ḥ
|| PS_5,2.45 ||
_____START JKv_5,2.45:
tat iti prathamāsamarthāt asmin iti saptamyarthe daśāntāt prātipadikāt ḍaḥ pratyayo bhavati yat tatprathamāsamartham adhikaṃ cet tad bhavati /
itikaraṇas tataś ced vivakṣā /
ekādaśa adhikā asminaśate ekādaśam śatam /
ekādaśaṃ sahastram /
dvādaśaṃ śatam /
dvādaśaṃ sahasram /
daśāntāt iti kim ? pañca adhikā asmin śate /
anta-grahaṇaṃ kim ? daśādhikā asmin śate /
[#509]
pratyayārthena ca samānajātīye prakr̥tyarthe sati pratyaya iṣyate /
ekādaśa kārṣāpaṇā adhikā asmin kārṣāpaṇaśate ekādaśaṃ kārṣāpanaśatam iti /
iha tu na bhavati, ekādaśa māṣā adhikā asmin kārṣāpaṇaśate iti /
śatasahasrayoś ca+iṣyate /
iha na bhavati, ekādaśādhikā asyāṃ triṃśati iti /
itikaraṇo vivakṣārtha ity uktaṃ, tata idaṃ sarvaṃ labhyate /
katham ekādaśam śatasahasram iti ? śatānāṃ sahasraṃ, sahasrāṇām vā śatam iti śatasahasram ity ucyate /
tatra śatasahasrayoḥ ity eva siddham /
adhike samānajātāviṣṭaṃ śatasahasrayoḥ /
yasya saṅkhyā tadādhikye ḍaḥ kartavyo mato mama //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL