Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
sadanta-vimsates ca
Previous
-
Next
Click here to show the links to concordance
śadanta-vi
ṃ
śateś ca
|| PS_5,2.46 ||
_____START JKv_5,2.46:
tad asminn adhikam ity anuvartate, ḍaḥ iti ca /
śadantāt prātipadikāt viṃśateś ca ḍaḥ pratyayo bhavati tad asminn adhikam ity etasmin viṣaye /
triṃśadadhikā asmiñ chate triṃśaṃ śatam /
śad-grahane 'nta-grahanaṃ pratyaya-grahaṇe yasmāt sa tadāder adhikārtham /
ekatriṃśa śatam /
ekacatvāriṃśaṃ śatam /
saṅkhyā-grahaṇaṃ ca kartavyam /
iha mā bhūt, gotriṃśadadhikā asmin gośate iti /
viṃśateś ca /
viśaṃ śatam /
tadantād api iti vaktavyam /
ekaviṃśaṃ śatam /
saṅkhyā-grahaṇaṃ ca kartavyam /
iha mā bhūt, goviṃśatir adhikā 'smin gośate iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL