Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sakhyāyā guasya nimāne maya || PS_5,2.47 ||


_____START JKv_5,2.47:

tad asya ity anuvartate tad asya sañjātam ity ataḥ /
tad iti prathamāsamarthāt saṅkhyāvācinaḥ prātipadikāt asya iti ṣaṣṭhyarthe mayaṭ pratyayo bhavati yat tat prathamāsamarthaṃ guṇasya cen nimāne vartate /
guṇo bhāgaḥ nimānaṃ mūlyam /
guṇo yena nimīyate mūlyabhūtena so 'pi sāmarthyād bhāga eva vijñāyate /
yavānāṃ dvau bhāgau nimānam asya udaśvidbhāgasya dvimayamudaśvid yavānām /
trimayam /
caturmayam /
bhāge 'pi tu vidhīyāmānaḥ pratyayaḥ prādhānyena bhāgavantamācaṣṭe /
tena sāmānyādhikaraṇyaṃ bhavati dvimayamudaśvit iti /
guṇasya iti caikatvaṃ vivakṣitaṃ, tena+iha na bhavati, dvau bhāgau yavānāṃ traya udaśvitaḥ iti /

[#510]

bhūyasaś ca vācikāyāḥ saṅkhyāyāḥ pratyaya iṣyate /
iha na bhavati, eko bhāgo nimānamasya iti /
bhūyasaḥ iti ca pratyayārthāt prakr̥tyarthasya adhikyamātraṃ vivakṣitam /
bahutvamatantraṃ, tena dviśabdād api bhavati /
guṇaśabdaḥ samānāvayvavacanaḥ /
tena+iha na bhavati, dvau bhāgau yavānām adhyardha udaśvitaḥ iti /
nimeye cāpi dr̥śyate /
nimeye vartamānāyāḥ saṅkhyāyā nimāne pratyayo dr̥śyate /
udaśvito dvau bhāgau nimeyamasya yavabhāgasya dvimayā yavā udaśvitaḥ /
trimayā yavā udaśvitaḥ /
caturmayāḥ /
guṇasya iti kim ? dvau vrīhiyavau nimānamasya+udaśvitaḥ /
nimāne iti kim ? dvau guṇau kṣīrasya ekastailasya, dviguṇaṃ pacyate tailaṃ kṣīreṇa ity atra mā bhūt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL