Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
sankhyaya gunasya nimane mayat
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
khyāyā gu
ṇ
asya nimāne maya
ṭ
|| PS_5,2.47 ||
_____START JKv_5,2.47:
tad asya ity anuvartate tad asya sañjātam ity ataḥ /
tad iti prathamāsamarthāt saṅkhyāvācinaḥ prātipadikāt asya iti ṣaṣṭhyarthe mayaṭ pratyayo bhavati yat tat prathamāsamarthaṃ guṇasya cen nimāne vartate /
guṇo bhāgaḥ nimānaṃ mūlyam /
guṇo yena nimīyate mūlyabhūtena so 'pi sāmarthyād bhāga eva vijñāyate /
yavānāṃ dvau bhāgau nimānam asya udaśvidbhāgasya dvimayamudaśvid yavānām /
trimayam /
caturmayam /
bhāge 'pi tu vidhīyāmānaḥ pratyayaḥ prādhānyena bhāgavantamācaṣṭe /
tena sāmānyādhikaraṇyaṃ bhavati dvimayamudaśvit iti /
guṇasya iti caikatvaṃ vivakṣitaṃ, tena+iha na bhavati, dvau bhāgau yavānāṃ traya udaśvitaḥ iti /
[#510]
bhūyasaś ca vācikāyāḥ saṅkhyāyāḥ pratyaya iṣyate /
iha na bhavati, eko bhāgo nimānamasya iti /
bhūyasaḥ iti ca pratyayārthāt prakr̥tyarthasya adhikyamātraṃ vivakṣitam /
bahutvamatantraṃ, tena dviśabdād api bhavati /
guṇaśabdaḥ samānāvayvavacanaḥ /
tena+iha na bhavati, dvau bhāgau yavānām adhyardha udaśvitaḥ iti /
nimeye cāpi dr̥śyate /
nimeye vartamānāyāḥ saṅkhyāyā nimāne pratyayo dr̥śyate /
udaśvito dvau bhāgau nimeyamasya yavabhāgasya dvimayā yavā udaśvitaḥ /
trimayā yavā udaśvitaḥ /
caturmayāḥ /
guṇasya iti kim ? dvau vrīhiyavau nimānamasya+udaśvitaḥ /
nimāne iti kim ? dvau guṇau kṣīrasya ekastailasya, dviguṇaṃ pacyate tailaṃ kṣīreṇa ity atra mā bhūt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL