Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
treh samprasaranam ca
Previous
-
Next
Click here to show the links to concordance
tre
ḥ
samprasāra
ṇ
a
ṃ
ca
|| PS_5,2.55 ||
_____START JKv_5,2.55:
triśabdāt tīyaḥ pratyayaḥ bhavati tasya pūraṇe ity etad viṣaye /
ḍaṭo 'pavādaḥ /
tatsaṃniyogena treḥ saṃprasāraṇaṃ ca bhavati /
trayāṇām pūraṇaḥ tr̥tīyaḥ /
halaḥ (*6,4.2.) iti saṃprasāraṇasya dīrghatvaṃ na bhavati /
aṇaḥ iti tatra anuvartate ḍhralope ity ataḥ /
pūrveṇa ca ṇakāreṇa aṇgrahaṇaṃ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#512]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL