Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
matau chah sukta-samnoh
Previous
-
Next
Click here to show the links to concordance
matau cha
ḥ
sūkta-sāmno
ḥ
|| PS_5,2.59 ||
_____START JKv_5,2.59:
matau iti matvartha ucyate /
prātipadikān matvarthe chaḥ pratyayo bhavati sūkte sāmani ca abhidheye /
matvartha-grahaṇena samarthavibhaktiḥ, prakr̥tiviśeṣanaṃ, pratyayārthaḥ iti sarvam ākṣipyate /
acchāvāka-śabdo 'sminn iti acchāvākīyaṃ sūktam /
mitrāvaruṇīyam /
yajñāyajñīyaṃ sāma /
vāravantīyam /
anukarana-śabdāś ca svarūpāmātra-pradhānāḥ pratyayam utpādayanti /
tena anekapadād api siddham /
asyavamīyam /
kayāṣubhīyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#513]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL