Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
adhyaya-anuvakayor luk
Previous
-
Next
Click here to show the links to concordance
adhyāya-anuvākayor luk
|| PS_5,2.60 ||
_____START JKv_5,2.60:
matau ity eva /
matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ abhidheyayoḥ /
kena punar adhyāyānuvākayoḥ pratyayaḥ ? idam eva lug-vacanaṃ jñāpakaṃ tadvidhānasya /
vikalpena lug ayam iṣyate /
gardabhāṇḍaśabdo 'sminn iti gardabhāṇḍo 'dhyāyaḥ, anuvāko vā gardabhānḍīyaḥ /
dīrghajīvitaḥ, dīrghajīvitīyaḥ /
palitastambhaḥ, palitastambhīyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL