Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

svāgebhya prasite || PS_5,2.66 ||


_____START JKv_5,2.66:

tatra ity eva, kan iti ca /
svāṅgavācibhyaḥ śabdebhyaḥ tatra iti saptamīsamarthebhyaḥ prasite ity etasminn arthe kan pratyayo bhavati /
prasitaḥ prasaktas tatparaḥ ity arthaḥ /
keśeṣu prasitaḥ keśakaḥ /
keśādiracanāyāṃ prasakta evam ucyate /
bahuvacanaṃ svāṅga-samudāya-śabdād api yathā syāt /
dantauṣṭhakaḥ /
keśanakhakaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL