Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
svangebhyah prasite
Previous
-
Next
Click here to show the links to concordance
svā
ṅ
gebhy
a
ḥ
prasite
|| PS_5,2.66 ||
_____START JKv_5,2.66:
tatra ity eva, kan iti ca /
svāṅgavācibhyaḥ śabdebhyaḥ tatra iti saptamīsamarthebhyaḥ prasite ity etasminn arthe kan pratyayo bhavati /
prasitaḥ prasaktas tatparaḥ ity arthaḥ /
keśeṣu prasitaḥ keśakaḥ /
keśādiracanāyāṃ prasakta evam ucyate /
bahuvacanaṃ svāṅga-samudāya-śabdād api yathā syāt /
dantauṣṭhakaḥ /
keśanakhakaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL