Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
sasyena parijatah
Previous
-
Next
Click here to show the links to concordance
sasyena parijāta
ḥ
|| PS_5,2.68 ||
_____START JKv_5,2.68:
kan pratyayaḥ ity eva svaryate, na ṭhak /
nirdeśād eva tr̥tīyāsamarthavibhaktiḥ /
sasya-śabdāt tr̥tīyāsamarthāt parijātaḥ ity asminn arthe kan pratyayo bhavati /
sasyaśabdo 'yam guṇavāci /
pariḥ sarvato bhāve vartate /
yo guṇaiḥ sambaddho jāyate, yasya kiñcid api vaiguṇyaṃ na asti, tasya+idam abhidhānam /
sasyena parijātaḥ sasyakaḥ śālika /
sasyakaḥ sādhuḥ /
sasyako maṇiḥ /
ākaraśuddha ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL