Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
tavatitham grahanam iti lug va
Previous
-
Next
Click here to show the links to concordance
tāvatitha
ṃ
graha
ṇ
am iti lug vā
|| PS_5,2.77 ||
_____START JKv_5,2.77:
tāvatāṃ pūraṇaṃ tāvatithām /
gr̥hyate 'nena iti grahaṇam /
prakr̥tiviśeṣaṇaṃ ca+etat /
pūraṇapratyayāntāt prātipadikāt grahaṇopādhikāt svārthe kan pratyayo bhavati /
pūraṇasya pratyayasya vā luk /
dvitīyena rūpeṇa granthaṃ gr̥hṇāti dvikaṃ grahaṇam, dvitīyakam /
trikam, tr̥tīyakam /
catuṣkam, caturthakam /
tāvatithena gr̥hṇāti iti kan vaktavyaḥ, pūraṇapratyayasya ca nityaṃ luk /
ṣaṣṭhena rūpeṇa granthaṃ gr̥hṇāti ṣaṭko devadattaḥ /
pañcakaḥ /
catuṣkaḥ /
itikaraṇo vivakṣārthaḥ /
tena granthaviṣayam eva grahaṇam vijñāyate, na anyaviṣayam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL