śr̥ṅkhala-śabdāt prathamāsamarthād
asya iti ṣaṣṭhyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ
bandhanaṃ ced tad bhavati, yat tad asya iti nirdeṣṭaṃ
karabhaś cet sa
bhavati /
śr̥ṅkhalaṃ bandhanam asya karabhasya śr̥ṅkhalakaḥ
/
uṣṭrāṇāṃ bālakāḥ karabhāḥ
/
teṣāṃ kāṣṭhamayaṃ pāśakaṃ pāde vyātiṣajyate,
tad ucyate śr̥ṅkhalam iti
/
yadyapi rajjvādikam api tatra asti tathāpi śr̥ṅkhalam
asya asvatantrīkaraṇe bhavati sādhanam iti bandhanam ity ucyate //