Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
sapurvac ca
Previous
-
Next
Click here to show the links to concordance
sapūrvāc ca
|| PS_5,2.87 ||
_____START JKv_5,2.87:
vidyamānaṃ pūrvaṃ yasmād iti sapūrvaṃ prātipadikam, tasya pūrvaśabdena tad antavidhiḥ /
sapūrvāt pratipadikāt pūrvaśabdāntāt anena ity asminn arthe iniḥ pratyayo bhavati /
pūrvaṃ kr̥tam anena kr̥tapūrvī kaṭam /
bhuktapūrvī odanam /
sup supā iti samāsaṃ kr̥tvā taddhita utpādyate /
yogadvayena ca anena pūrvādiniḥ (*5,2.86), sapūrvac ca (*5,2.87) iti paribhāṣādvayaṃ jñāpyate, vyapadeśivadbhāvo 'prātipadikena, grahaṇavatā prātipadikena tadantavidhir na asti iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL