Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sapūrvāc ca || PS_5,2.87 ||


_____START JKv_5,2.87:

vidyamānaṃ pūrvaṃ yasmād iti sapūrvaṃ prātipadikam, tasya pūrvaśabdena tad antavidhiḥ /
sapūrvāt pratipadikāt pūrvaśabdāntāt anena ity asminn arthe iniḥ pratyayo bhavati /
pūrvaṃ kr̥tam anena kr̥tapūrvī kaṭam /
bhuktapūrvī odanam /
sup supā iti samāsaṃ kr̥tvā taddhita utpādyate /
yogadvayena ca anena pūrvādiniḥ (*5,2.86), sapūrvac ca (*5,2.87) iti paribhāṣādvayaṃ jñāpyate, vyapadeśivadbhāvo 'prātipadikena, grahaṇavatā prātipadikena tadantavidhir na asti iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL