Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
ksetriyac paraksetre cikitsyah
Previous
-
Next
Click here to show the links to concordance
k
ṣ
etriyac parak
ṣ
etre cikitsya
ḥ
|| PS_5,2.92 ||
_____START JKv_5,2.92:
kṣetriyac iti nipātyate parakṣetre cikitsyaḥ ity etasmin vākyārthe padavacanam /
parakṣetrād tatra iti saptamīsamarthāt cikitsyaḥ ity etasminn arthe ghac pratyayaḥ paraśabdalopaś ca nipātyate /
parakṣetre cikitsyaḥ kṣetreyo vyādhiḥ /
kṣetriyaṃ kuṣṭham /
parakṣetraṃ janmāntaraśarīram, tatra cikitsyaḥ kṣetriyaḥ /
asādhyaḥ pratyākhyeyo vyādhir ucyate /
nāmr̥tasya nivartate ity arthaḥ /
atha vā kṣetriyaṃ viṣam yat parakṣetre paraśarīre saṃkramayya cikitsate /
atha vā kṣetriyāṇi tr̥ṇāni yāni sasyārthe kṣetre jātāni cikitsyāni nāśayitavyāni /
atha vā kṣetriyaḥ pāradārikaḥ /
paradārāḥ parakṣetraṃ tatra cikitsyaḥ nigrahītavyaḥ /
sarvaṃ ca+etat pramāṇam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL