Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
indriyam-indralingam-indradrrstam-indrasrrstam-indrajustam-indradattam iti va
Previous
-
Next
Click here to show the links to concordance
indriyam-indrali
ṅ
gam-indradr
̥ṣṭ
am-indrasr
̥ṣṭ
am-indraju
ṣṭ
am-indradattam iti vā
|| PS_5,2.93 ||
_____START JKv_5,2.93:
indriyam ity antodāttaṃ śabdarūpaṃ nipātyate /
rūḍhir eṣā cakṣurādināṃ karaṇānam /
tathā ca vyutpatter aniyamaṃ darśayati /
indra-śabdāt ṣaṣṭhīsamarthāt liṅgam ity etasminn arthe ghac-pratyayo bhavati /
indrasy liṅgam indriyam /
indra ātmā, sa cakṣurādinā karaṇena anumīyate /
nākartr̥kaṃ karaṇam asti /
indreṇa dr̥ṣṭam /
tr̥tīyāsamarthāt pratyayaḥ /
ātmanā dr̥ṣṭam ity arthaḥ /
indreṇa sr̥ṣṭam, ātmanā sr̥ṣṭam /
tatkr̥tena śubhāśubhakarmaṇotpannam iti kr̥tvā /
indreṇa juṣṭam, ātmanā juṣṭaṃ, sevitam /
taddvāreṇa vijñānotpādanāt /
indreṇa dattam, ātmanā viṣayebhyo dattaṃ yathāyathaṃ grahaṇāya /
itikaraṇaḥ prakārārthaḥ /
sati sambhave vyutpattir anyathā 'pi kartavyā, rūḍheraniyamāt iti /
vāśabdaḥ pratyekam abhisambadhyamāno vikalpānāṃ svātantryam darśayati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL