Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
tad asya asty asminn iti matup
Previous
-
Next
Click here to show the links to concordance
tad asya asty asminn iti matup
|| PS_5,2.94 ||
_____START JKv_5,2.94:
ṭat iti prathamā samarthavibhaktiḥ /
asya asmin iti pratyayārthau /
asti iti prakr̥tiviśeṣaṇam /
itikaraṇo vivakṣārthaḥ /
tad iti prathamāsamarthād asya+iti ṣaṣṭhyārthe 'sminn iti saptamyarthe vā matup pratyayo bhavati, yat tat prathamāsamartham asti cet tad bhavati /
astyarthopādhikaṃ ced tad bhavati ity arthaḥ /
itikaraṇas tataś ced vivakṣā /
gāvo 'sya santi gomān devadattaḥ /
vr̥kṣāḥ asmin santi vr̥kṣavān parvataḥ /
yavamān /
plakṣavān /
iti karaṇād viṣayaniyamaḥ /
bhūmanindāpraśaṃsāsu nityayoge 'tiśāyane /
saṃsarge 'sti vivakṣāyāṃ bhavanti matubādayaḥ //
[#520]
bhūmni tāvat - gomān /
nindāyām - kuṣṭhī /
kakudāvartinī /
praśaṃsāyām - rūpavatī kanyā /
nityayoge - kṣīriṇo vr̥kṣāḥ /
atiśāyane - udariṇī kanyā /
saṃsarge - daṇḍī /
chatrī /
astivivakṣāyām - astimān /
guṇavacanebhyo matupo lugvaktavyaḥ /
śuklo guṇo 'sya asti śuklaḥ paṭaḥ /
kr̥ṣṇaḥ /
śvetaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL