Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
rasadibhyas ca
Previous
-
Next
Click here to show the links to concordance
rasādibhyaś ca
|| PS_5,2.95 ||
_____START JKv_5,2.95:
rasādibhyaḥ prātipadikebhyaḥ matup pratyayo bhavati tad asya asty asmin ity etasmin viṣaye /
rasavān /
rūpavān /
kimartham idam ucyate, na pūrvasūtreṇa+eva matup siddhaḥ ? rasādibhyaḥ punar vacanam anyanivr̥ttyartham, anye matvarthīyā mā bhūvann iti /
kathaṃ rūpiṇī kanyā, rūpiko dārakaḥ ? prāyikam etad vacanam /
itikaraṇo vivakṣārtho 'nuvartate /
atha vā guṇāt iti atra paṭhyate /
tena ye rasanendriyādigrāhyā guṇāḥ, teṣām atra pāṭhaḥ /
iha mā bhūt, rūpiṇī, rūpikaḥ iti /
śobhāyogo gamyate /
rasiko naṭaḥ ity atra bhāvayogaḥ /
rasa /
rūpa /
gandha /
sparśa /
śabda /
sneha /
guṇāt /
ekācaḥ /
guna-grahaṇaṃ rasādīnāṃ viśeṣaṇam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL