Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
pranisthad ato laj anyatarasyam
Previous
-
Next
Click here to show the links to concordance
prā
ṇ
isthād āto laj anyatarasyām
|| PS_5,2.96 ||
_____START JKv_5,2.96:
prāṇisthavācinaḥ śabdāt ākārāntāt lac pratyayo bhavaty anyatarasyāṃ matvarthe /
cūḍālaḥ, cūḍāvān /
karṇikālaḥ, karṇikāvān /
prāṇisthāt iti kim ? śikhāvān pradīpaḥ /
āt iti kim ? hastavān /
pādavān /
prāṇyaṅgād iti vaktavyam /
iha mā bhūt, cikīrṣā 'sya asti cikīrṣāvān, jihīrṣā 'sya asti jihīrṣāvān /
pratyayasvareṇa+eva antodāttatve siddhe, cakāraś cūḍālo 'sti ity atra svarito vānudatte padādau (*8,2.6) iti svaritabādhanārthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL