Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
sidhma-adibhyas ca
Previous
-
Next
Click here to show the links to concordance
sidhma-ādibhyaś ca
|| PS_5,2.97 ||
_____START JKv_5,2.97:
lajanyatarasyām iti vartate /
sidhmādibhyaḥ prātipadikebhyo lac pratyayo bhavaty anyatarasyāṃ matvarthe /
sidhmalaḥ, sidhmavān /
gaḍulaḥ, gaḍumān /
anyatarasyāṃ grahaṇena matup samuccīyate, na tu pratyayo vikalpyate /
tasmāt akārāntebhyaḥ iniṭhanau pratyayau na bhavataḥ /
sidhma /
gaḍu /
maṇi /
nābhi /
jīva /
niṣpāva /
pāṃsu /
saktu /
hanu /
māṃsa /
paraśu /
pārṣṇidhamanyor dīrghaś ca /
pārṣṇīlaḥ /
dhamanīlaḥ /
parṇa /
udaka /
prajñā /
maṇḍa /
pārśva /
gaṇḍa /
granthi /
vātadantabalalalāṭānāmūṅ ca /
[#521]
vātūlaḥ /
dantūlaḥ /
balūlaḥ /
lalāṭūlaḥ /
jaṭāghaṭākalāḥ kṣepe /
jaṭālaḥ /
ghaṭālaḥ /
kalālaḥ /
sakthi /
karṇa /
sneha /
śīta /
śyāma /
piṅga /
pitta /
śuṣka /
pr̥thu /
mr̥du /
mañju /
patra /
caṭu /
kapi /
kaṇḍu /
sañjñā /
kṣudrajantūpatāpāc ca+iṣyate /
kṣudrajantu - yūkālaḥ /
makṣikālaḥ /
upatāpa - vicarcikālaḥ /
vipādikālaḥ /
mūrcchālaḥ /
sidhmādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL