Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
vatsamsabhyam kamabale
Previous
-
Next
Click here to show the links to concordance
vatsā
ṃ
sābhyā
ṃ
kāmabale
|| PS_5,2.98 ||
_____START JKv_5,2.98:
vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ kāmavati balavati ca arthe /
vatsalaḥ /
aṃsalaḥ /
vr̥ttiviṣaye vatsāṃsaśabdau svabhāvāt kāmabalayor vartamānau tadvati pratyayam utpādayataḥ /
na hy atra vatsārthaḥ aṃsārtho vā vidyate /
vatsalaḥ iti snehavānucyate, vatsalaḥ svāmī, vatsalaḥ pitā iti /
aṃsalaḥ iti ca upacitamāṃso balavānucyate /
na ca ayam artho matupi sambhavati iti nityaṃ lajeva bhavati /
anyatra aṃsavatī gauḥ, aṃsavān durbalaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL