Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
usa-susi-muska-madho rah
Previous
-
Next
Click here to show the links to concordance
ū
ṣ
a-su
ṣ
i-mu
ṣ
ka-madho ra
ḥ
|| PS_5,2.107 ||
_____START JKv_5,2.107:
ūṣa suṣi maṣka madhu ity etebhyo raḥ pratyayo bhavati matvarthe /
ūṣaraṃ kṣetram /
suṣiraṃ kāṣṭham /
muṣkaraḥ paśuḥ /
madhuro guḍaḥ /
[#523]
itikaraṇo vivakṣārthaḥ sarvatrābhidheyaniyamaṃ karoti /
iha na bhavati, ūṣo 'smin ghaṭe vidyate, madhu asmin ghaṭe vidyate iti /
raprakaraṇe khamukhakuñjebhya upasaṅkhyānam /
khamasya asti kaṇṭhavivaram mahat kharaḥ /
mukham asya asti iti sarvasmin vaktavye mukharaḥ /
kuñjāvasya staḥ kuñjaraḥ /
hastihanū kuñjaśabdena+ucyete /
nagapāṃsupāṇḍubhyaś ca+iti vaktavyam /
nagaram /
pāṃsuram /
pāṇḍuram /
kacchvā hrasvatvam ca /
kaccuram //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL