Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
kesad vo 'nyatarasyam
Previous
-
Next
Click here to show the links to concordance
keśād vo 'nyatarasyām
|| PS_5,2.109 ||
_____START JKv_5,2.109:
keśaśabdād vaḥ pratyayo bhavati matvarthe anyatarasyām /
nanu ca prakr̥tam anyatarasyāṃ grahaṇam anuvartata eva ? matup samucāyārthaṃ tad ity uktam /
anena tu iniṭhanau prapyete /
tataś cātūrūpyaṃ bhavati, keśavaḥ, keśī, keśikaḥ, keśavān iti /
vaprakaraṇe 'nyebhyo 'pi dr̥śyate iti vaktavyam /
maṇivaḥ /
hiraṇyavaḥ /
kurarāvaḥ /
kumārāvaḥ /
kuñjāvaḥ /
rājīvam /
iṣṭakāvaḥ /
vimbāvaḥ /
arṇaso lopaś ca /
arṇavaḥ /
chandasīvanipau ca vaktavayau /
rathīrabhūn mudgalānī gaviṣṭhau /
sumaṅgalīriyaṃ vadhūḥ /
vanip - maghavānamīmahe /
vakārāmatupau ca /
udvā ca udvatī ca /
medhārathābhyāmiranniracau vaktavyau /
medhiraḥ /
rathiraḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#524]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL