Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

raja-kr̥ṣy-āsuti-pariado valac || PS_5,2.112 ||


_____START JKv_5,2.112:

rajaḥ-prabhr̥tibhyaḥ prātipadikebhyaḥ valac pratyayo bhavati matvarthe /
rajasvalāstrī /
kr̥ṣīvalaḥ kuṭumbī /
āsutīvalaḥ śauṇdikaḥ /
pariṣadvalo rājā /
vale (*6,3.118) iti dīrghatvam /
itikaraṇo viṣayaniyamārthaḥ sarvatra sambadhyate /
tena+iha na bhavati, rajo 'smin grāme vidyate iti /
valacprakaraṇe 'nyebhyo 'pi dr̥śyata iti vaktavyam /
bhrātr̥valaḥ /
putravalaḥ /
utsāhavalaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL