Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
ata inithanau
Previous
-
Next
Click here to show the links to concordance
ata ini
ṭ
hanau
|| PS_5,2.115 ||
_____START JKv_5,2.115:
akārāntāt prātipadikāt iniṭhanau pratyayau bhavataḥ /
daṇḍī, daṇḍikaḥ /
chantrī, cnatrikaḥ /
anyatarasyām ity adhikārān matub api bhavati /
daṇḍavān /
chatravān /
taparakaraṇaṃ kim ? śraddhāvān /
ekākṣarāt kr̥to jāteḥ saptamyāṃ ca na tau smr̥tau /
ekākṣarāt tāvat - svavān /
khavān /
kr̥taḥ - kārakavān /
jāteḥ - vyāghravān /
siṃhavān /
saptamyām - danḍā asyāṃ santi daṇḍavatī śālā iti /
[#525]
itikaraṇo viṣayaniyamārthaḥ sarvatra sambadhyate ity uktam, tena kvacid bhavaty api, kāryī, hāryī, taṇḍulī, taṇdulikaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL