Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
vrihyadibhyas ca
Previous
-
Next
Click here to show the links to concordance
vrīhyādibhyaś ca
|| PS_5,2.116 ||
_____START JKv_5,2.116:
vrīhyādibhyaḥ prātipadikebhyaḥ iniṭhanau pratyayau bhavato matvarthe /
matub bhavaty eva /
vrīhī, vrīhikaḥ, vrīhimān /
māyī, māyikaḥ, māyāvān /
na ca vrīhyādibhyaḥ sarvebhyaḥ pratyayadvayam iṣyate /
kiṃ tarhi ? śikhādibhya inirvācya ikan yavakhadādiṣu /
pariśiṣṭebhya ubhayam /
śikhā mekhalā sañjñā balākā mālā vīṇā vaḍavā aṣṭakā patākā karman carman haṃsā ity etebhya inir eva+iṣyate /
yavakhada kumārī nau ity etebhya ikann eva+iṣyate /
pariśiṣṭebhyo dvāv api pratyayau bhavataḥ /
vrīhigrahaṇaṃ kimartham, yāvatā tundādiṣu vrīhiśabdaḥ paṭhyate, tatra iniṭhanau cakāreṇa vidhīyete ? evaṃ tarhi tundādisu vrīhigrahaṇam arthagrahaṇam vijñāyate /
śālayo 'sya santi śālinaḥ, śālī, śālikaḥ, śālimān iti /
vrīhiśikhādayaḥ pūrvaṃ paṭhitāḥ /
yavakhada /
kumārī /
nau /
śīrṣān nañaḥ - aśīrṣī, aśīrṣikaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL