Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

eka-go-pūrvā hañ nityam || PS_5,2.118 ||


_____START JKv_5,2.118:
ekapūrvād gopūrvāc ca prātipadikān nityaṃ ṭhañ pratyayo bhavati matvarthe /
ekaśatam asya asti iti aikaśatikaḥ /
aikasahasrikaḥ /
gopūrvāt ca - gauśatikaḥ /
gausahasrikaḥ /
ata ity eva ekaviṃśatir asya asti iti na bhavati /
katham aikagavikaḥ ? samāsānte kr̥te bhaviṣyati /
kathaṃ gauśakaṭikaḥ ? śakaṭīśabdena samānārthaḥ śakaṭaśabdo 'sti, tato bhaviṣyati /
avaśyaṃ ca ataḥ ity anuvartyam, dvandvopatāpagarhyāt ity evam ādyartham /
nityagrahaṇaṃ matupo bādhanārtham /
katham ekadravyavattvāt iti ? naivāyaṃ sādhuḥ /
ekena vā dravyavattvād iti samarthanīyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL