Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
eka-go-purvat thañ nityam
Previous
-
Next
Click here to show the links to concordance
eka-go-pūrvā
ṭ
ṭ
hañ nityam
|| PS_5,2.118 ||
_____START JKv_5,2.118:
ekapūrvād gopūrvāc ca prātipadikān nityaṃ ṭhañ pratyayo bhavati matvarthe /
ekaśatam asya asti iti aikaśatikaḥ /
aikasahasrikaḥ /
gopūrvāt ca - gauśatikaḥ /
gausahasrikaḥ /
ata ity eva ekaviṃśatir asya asti iti na bhavati /
katham aikagavikaḥ ? samāsānte kr̥te bhaviṣyati /
kathaṃ gauśakaṭikaḥ ? śakaṭīśabdena samānārthaḥ śakaṭaśabdo 'sti, tato bhaviṣyati /
avaśyaṃ ca ataḥ ity anuvartyam, dvandvopatāpagarhyāt ity evam ādyartham /
nityagrahaṇaṃ matupo bādhanārtham /
katham ekadravyavattvāt iti ? naivāyaṃ sādhuḥ /
ekena vā dravyavattvād iti samarthanīyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL