Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
rupad ahata-prasamsayor yap
Previous
-
Next
Click here to show the links to concordance
rūpād āhata-praśa
ṃ
sayor yap
|| PS_5,2.120 ||
_____START JKv_5,2.120:
āhatapraśaṃse prakr̥tyupādhī /
āhatapraśaṃsāviśiṣṭārthe vartamānād rūpaśabdāt yap pratyayo bhavati matvarthe /
āhataṃ rūpamasya rūpyo dīnāraḥ /
rūpyaḥ kedāraḥ /
rūpyaṃ kārṣāpaṇam /
praśastaṃ rūpam asya asti rūpyaḥ purusaḥ /
nighātikātāḍanādinā dīnārādiṣu rūpaṃ yad utpadyate tad āhatamn ity ucyate /
āhatapraśaṃsayoḥ iti kim ? rūpavān /
yapprakaraṇe 'nyebhyo 'pi dr̥śyata iti vaktavyam /
himyāḥ parvatāḥ /
guṇyāḥ brāhmaṇāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL