Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
dvandva-upatapa-garhyat pranisthad inih
Previous
-
Next
Click here to show the links to concordance
dvandva-upatāpa-garhyāt prā
ṇ
isthād ini
ḥ
|| PS_5,2.128 ||
_____START JKv_5,2.128:
dvandvaḥ samāsaḥ /
upatāpo rogaḥ /
garhyaṃ nindyam /
tadviṣayebhyaḥ śabdebhyaḥ prāṇisthārthavācibhyaḥ iniḥ pratyayo bhavati matvarthe /
dvandvāt tāvat - kaṭakavalayinī /
śaṅkhanūpuriṇī /
upatāpāt - kuṣṭhī /
kilāsī /
garhyāt - kakudāvartī /
kākatālukī /
prāṇisthāt iti kim ? puṣpaphalavān vr̥kṣaḥ /
prāṇyaṅgānneṣyate, pāṇipādavatī /
ataḥ iti anuvartate /
tena+iha ni bhavati, citralalāṭikāvatī /
siddhe pratyaye punar vacanaṃ ṭhanādibādhanārtham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL