Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dvandva-upatāpa-garhyāt prāisthād ini || PS_5,2.128 ||


_____START JKv_5,2.128:

dvandvaḥ samāsaḥ /
upatāpo rogaḥ /
garhyaṃ nindyam /
tadviṣayebhyaḥ śabdebhyaḥ prāṇisthārthavācibhyaḥ iniḥ pratyayo bhavati matvarthe /
dvandvāt tāvat - kaṭakavalayinī /
śaṅkhanūpuriṇī /
upatāpāt - kuṣṭhī /
kilāsī /
garhyāt - kakudāvartī /
kākatālukī /
prāṇisthāt iti kim ? puṣpaphalavān vr̥kṣaḥ /
prāṇyaṅgānneṣyate, pāṇipādavatī /
ataḥ iti anuvartate /
tena+iha ni bhavati, citralalāṭikāvatī /
siddhe pratyaye punar vacanaṃ ṭhanādibādhanārtham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL