Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
prag-diso vibhaktih
Previous
-
Next
Click here to show the links to concordance
prāg-diśo vibhakti
ḥ
|| PS_5,3.1 ||
_____START JKv_5,3.1:
dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ (*5,3.27) iti vakṣyati /
prāg etasmād dikṣaṃ śabdanād yān ita ūrdhvam anukramiṣyāmo vibhaktisañjñās te veditavyāḥ /
vakṣyati - pañcamyās tasil (*5,3.7) /
tataḥ /
yataḥ /
kutaḥ /
tasilādīnāṃ vibhaktitve prayojanaṃ tyadādividhayaḥ idamo vibhaktisvaraś ca /
iha /
ūḍidam iti vibhaktyudāttatvaṃ siddhaṃ bhavati /
ataḥ paraṃ svārthikāḥ pratyayāḥ, teṣu samarthādhikāraḥ prathamagrahaṇaṃ ca pratiyogyapekṣatvān na+upayujyate iti nivr̥ttam /
vāvacanaṃ tu vartata eva /
tena vikalpena tasilādayo bhavanti, kutaḥ , kasmāt, kutra, kasmin iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL