Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

prāg-diśo vibhakti || PS_5,3.1 ||


_____START JKv_5,3.1:

dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ (*5,3.27) iti vakṣyati /
prāg etasmād dikṣaṃ śabdanād yān ita ūrdhvam anukramiṣyāmo vibhaktisañjñās te veditavyāḥ /
vakṣyati - pañcamyās tasil (*5,3.7) /
tataḥ /
yataḥ /
kutaḥ /
tasilādīnāṃ vibhaktitve prayojanaṃ tyadādividhayaḥ idamo vibhaktisvaraś ca /
iha /
ūḍidam iti vibhaktyudāttatvaṃ siddhaṃ bhavati /
ataḥ paraṃ svārthikāḥ pratyayāḥ, teṣu samarthādhikāraḥ prathamagrahaṇaṃ ca pratiyogyapekṣatvān na+upayujyate iti nivr̥ttam /
vāvacanaṃ tu vartata eva /
tena vikalpena tasilādayo bhavanti, kutaḥ , kasmāt, kutra, kasmin iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL