saptamī-pañcamy-apekṣam itaratvam
/
itarābhyo vibhaktibhyas tasilādayo dr̥śyante /
dr̥śigrahaṇam prāyikavidhyarthaṃ, tena
bhavadādibhir yoga eva+etad vidhānam /
ke punar bhavadādayaḥ ? bhavān dīrghāyurāyuṣmān
devānāṃ priyaḥ iti /
sa bhavān, tato bhavān, tatra bhavān /
taṃ bhavantaṃ, tatra bhavantam, tato bhavantam /
tena bhavatā, tatra bhavatā, tato bhavatā /
tasmai bhavate, tatra bhavate, tato bhavate /
tasmād bhavataḥ, tatra bhavataḥ , tato bhavataḥ /
tasmin bhavati, tatra bhavati, tato bhavati /
evaṃ dīrghayuḥprabhr̥tiṣv apy udāhāryam //