Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
aparedyur-adharedyur-ubhayedyur-uttaredyuh
Previous
-
Next
Click here to show the links to concordance
aparedyur-adharedyur-ubhayedyur-uttaredyu
ḥ
|| PS_5,3.22 ||
_____START JKv_5,3.22:
sptamyāḥ iti kāle iti ca vartate /
sadyaḥ-prabhr̥tayaḥ śabdāḥ nipātyante /
prakr̥tiḥ, pratyayaḥ, ādeśaḥ, kālaviśeṣaḥ iti sarvam etan nipātanāl labhyate /
samānasya sabhāvo nipātyate dyaś ca pratyayaḥ ahany abhidheye /
samāne 'hani sadyaḥ /
pūrvapūrvatarayoḥ parabhāvo nipātyate udārī ca pratyayau saṃvatsare 'bhidheye /
pūrvasmin saṃvatsare parut /
pūrvatare saṃvatsare parārī /
idama iśbhāvaḥ samasaṇ pratyayaḥ nipātyate saṃvatsare 'bhidheye /
asmin saṃvatsare aiṣamaḥ /
parasmād edyavi pratyayo 'hani /
parasminn ahani paredyavi /
idamo 'śbhāvo dyaś ca pratyayo 'hani /
asminn ahani adya /
pūrva-anya. anyatara-itara-apara-addhara-ubhaya-uttarebhya edyus pratyayo nipātyate ahanyabhidheye /
pūrvasminn ahani pūrvedyuḥ /
anyasminn ahani anyedyuḥ /
anyatarasminn ahani anyataredyuḥ /
itarasminn ahani itaredyuḥ /
aparasminn ahani aparedyuḥ /
adharasminn ahani adharedyuḥ /
ubhayor ahnoḥ ubhayedyuḥ /
uttarasminn ahani uttaredyuḥ /
dyuś ca+ubhayād vaktavyaḥ /
ubhayadyuḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#536]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL