Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
prakaravacane thal
Previous
-
Next
Click here to show the links to concordance
prakāravacane thāl
|| PS_5,3.23 ||
_____START JKv_5,3.23:
kiṃ-sarvanāma-bahubhyo 'dvy-ādibhyaḥ (*5,3.2) iti vartate /
saptamyāḥ iti kāle iti ca nivr̥ttam /
sāmānyasya bhedakaḥ viśeṣaḥ prakāraḥ /
prakr̥tyarthaviśeṣaṇaṃ ca+etat /
prakāravr̥ttibhyaḥ kiṃ-sarvanāma-bahubhyaḥ svārthe thāl pratyayo bhavati /
tena prakāreṇa tathā /
yathā /
sarvathā /
jātīyaro 'pīdr̥śam eva lakṣaṇam /
sa tu svabhāvāt prakāravati vartate, thāl punaḥ prakāramātre //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL