Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
dik-sabdebhyah saptami-pañcami-prathamabhyo dig-desa-kalesv astatih
Previous
-
Next
Click here to show the links to concordance
dik-śabdebhya
ḥ
saptamī-pañcamī-prathamābhyo dig-deśa-kāle
ṣ
v astāti
ḥ
|| PS_5,3.27 ||
_____START JKv_5,3.27:
diśāṃ śabdāḥ dikśabdāḥ /
tebhyo dikśabdebhyo dig-deśa-kāleṣu vartamānebhyaḥ saptamī. pañcamī-prathamāntebhyaḥ astātiḥ pratyayo bhavati svārthe /
yathāsaṅkhyam atra na+iṣyate /
purastād vasati /
purastād āgataḥ /
purastād ramaṇīyam /
adhastād vasati /
adhastād āgataḥ /
adhastād ramaṇīyam /
dikśabdebhyaḥ iti kim ? aindryāṃ diśi vasati /
saptamī-pañcamī-prathamābhyaḥ iti kim ? pūrvaṃ grāmaṃ gataḥ /
dig-deśa-kālesu iti kim ? pūrvasmin gurau vasati /
ikārastakāraparitrāṇārthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL