Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
pascat
Previous
-
Next
Click here to show the links to concordance
paścāt
|| PS_5,3.32 ||
_____START JKv_5,3.32:
paścād ity ayaṃ śabdo nipātyate 'stāterarthe /
aparasya paścabhāvaḥ ātiś ca pratyayaḥ /
aparasyāṃ diśi vasati paścād diśi vasati /
paścād āgataḥ /
paścād ramaṇīyam /
dikpūrvapadasya aparasya paścabhāvo vaktavya ātiś ca pratyayaḥ /
dakṣiṇāpaścāt /
uttarapaścāt /
ardhottarapadasya dikpūrvasya paścabhāvo vaktavyaḥ /
dakṣiṇapaścārdhaḥ /
uttarapaścārdhaḥ /
vinā 'pi pūrvapadena paścabhāvo vaktavyaḥ /
paścārdhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL