Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
enav anyatarasyam adure 'pañcamyah
Previous
-
Next
Click here to show the links to concordance
enav anyatarasyām adūre 'pañcamyā
ḥ
|| PS_5,3.35 ||
_____START JKv_5,3.35:
uttara-adhara-dakṣiṇa-śabdebhyaḥ enap pratyayo bhavatyanatarasyām astāterarthe adūre ced avadhimānavadher bhavati /
vibhaktitraye prakr̥te 'pañcagyā iti pañcamī paryudasyate /
tena ayaṃ saptamī-prathamāntād vijñāyate pratyayaḥ /
uttareṇa vasati, uttarād vasati, uttarato vasati /
uttareṇa ramaṇīyam, uttarād ramaṇīyam, uttarato ramaṇīyam /
adhreṇa vasati adharād vasati, aghastād vasati /
adhareṇa ramaṇīyam, adharād ramaṇīyam, adhastād ramaṇīyam /
dakṣiṇena vasati, dakṣiṇād vasati, dakṣiṇāto vasati /
dakṣiṇena ramaṇīyam, dakṣiṇād ramaṇīyam, dakṣiṇato ramaṇīyam /
adūre iti kim ? uttārād vasati /
apañcamyāḥ iti kim ? uattarādāgataḥ /
apajcamyāḥ iti prāgaseḥ /
asipratayas tu pañcamyantād api bhavati /
kecid iha+uttarādigrahaṇaṃ na anuvartayanti /
dikśabdamātrāt pratyayaṃ manyante /
pūrveṇa grāmam /
apareṇa grāmam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL