Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
mana-pasv-angayoh kan-lukau ca
Previous
-
Next
Click here to show the links to concordance
māna-paśv-a
ṅ
gayo
ḥ
kan-lukau ca
|| PS_5,3.51 ||
_____START JKv_5,3.51:
bhāge ity eva /
ṣaṣṭha-aṣṭamābhyāṃ yathāsaṅkhyaṃ kan-lukau ca bhavato mānapaśvaṅgayor bhāgayor abhidheyayoḥ /
ṣaṣṭhako bhāgo mānaṃ cet tad bhavati /
aṣṭamo bhāgaḥ paśvaṅga cet tad bhavati /
kasya luk ? ñasya luk /
ano vā /
cakārād yathāprāptaṃ ca /
ṣāṣṭhaḥ, ṣaṣṭhaḥ /
āṣṭamaḥ, aṣṭamaḥ /
mānapaśvaṅgayoḥ iti kim ? ṣāṣṭhaḥ, ṣaṣṭhaḥ /
āṣṭamaḥ, aṣṭamaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL