Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
atisayane tamabisthanau
Previous
-
Next
Click here to show the links to concordance
atiśāyane tamabi
ṣṭ
hanau
|| PS_5,3.55 ||
_____START JKv_5,3.55:
atiśayanam atiśāyanaṃ prakarṣaḥ /
nipātanād dīrghatvam /
prakr̥tyarthaviśeṣaṇaṃ ca+etat /
atiśāyanaviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe tamabiṣṭhanau pratyayau bhavataḥ /
prakr̥tyarthaviśeṣaṇaṃ ca svārthikānāṃ dyotyaṃ bhavati /
sarva ime āḍhyāḥ, ayam eṣām atiśayena āḍhyaḥ āḍhyatamaḥ /
darśanīyatamaḥ /
sukumāratamaḥ /
ayam eṣām atiśayena paṭuḥ paṭiṣthaḥ /
laghiṣṭhaḥ /
gariṣṭhaḥ /
yadā ca prakarṣavatāṃ punaḥ prakarṣo vivakṣyate tadātiśāyikāntād aparaḥ pratyayo bhavaty eva /
devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe /
yudhiṣṭhiraḥ śreṣṭhatamaḥ kurūṇām iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL