Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
dvivacana-vibhajya-upapade tarab-iyasunau
Previous
-
Next
Click here to show the links to concordance
dvivacana-vibhajya-upapade tarab-īyasunau
|| PS_5,3.57 ||
_____START JKv_5,3.57:
dvayor arthayor vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ /
nipātanād yat bhavati /
dvyarthe vibhajye ca+upapade prātipadikāt tiṅantāc ca atiśāyane tarabīyasunau pratyayau bhavataḥ /
tamabiṣṭhanor apavādau /
yathāsaṅkhyam atra na+iṣyate /
dvāvimāvāḍhyau, ayam anayor atiśayena āḍhyaḥ āḍhyataraḥ /
sukumārataraḥ /
pacatitarām /
jalpatitarām /
īyasun khalv api - dvāvimau paṭū, ayam anayor atiśayena paṭuḥ paṭīyān /
vibhajye ca+upapade - māthurāḥ pāṭaliputrakebhya āḍhyatarāḥ /
darśanīyatarāḥ /
paṭīyāṃsaḥ /
laghīyāṃsaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL