Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dvivacana-vibhajya-upapade tarab-īyasunau || PS_5,3.57 ||


_____START JKv_5,3.57:

dvayor arthayor vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ /
nipātanād yat bhavati /
dvyarthe vibhajye ca+upapade prātipadikāt tiṅantāc ca atiśāyane tarabīyasunau pratyayau bhavataḥ /
tamabiṣṭhanor apavādau /
yathāsaṅkhyam atra na+iṣyate /
dvāvimāvāḍhyau, ayam anayor atiśayena āḍhyaḥ āḍhyataraḥ /
sukumārataraḥ /
pacatitarām /
jalpatitarām /
īyasun khalv api - dvāvimau paṭū, ayam anayor atiśayena paṭuḥ paṭīyān /
vibhajye ca+upapade - māthurāḥ pāṭaliputrakebhya āḍhyatarāḥ /
darśanīyatarāḥ /
paṭīyāṃsaḥ /
laghīyāṃsaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL