Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

praśasyasya śra || PS_5,3.60 ||


_____START JKv_5,3.60:

praśasya śabdasya śra ity ayam ādeśe bhavati ajādyoḥ pratyayayoḥ parataḥ /
ajādī iti prakr̥tasya saptamī vibhaktivipariṇamyate /
nanu ca praśasya śabdasya aguṇavacanatvād ajādī na sambhavataḥ ? evaṃ tarhi ādeśavidhānasāmarthyāt tadviṣayo niyamo na pravartate, ajādī guṇavacanād eva iti /
evam uttareṣv api yogeṣu vijñeyam /
sarve ime praśasyāḥ, ayam eṣām atiśayena praśasyaḥ śreṣṭhaḥ /
ubhāvimau praśasyau, ayam anayor atiśayena praśasyaḥ śreyān /
ayam asmāt śreyān /
prakr̥tyau kāc iti prakr̥tibhāvat śraśabdasya ṭilopayasyetilopau na bhavataḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL