Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
prasasyasya srah
Previous
-
Next
Click here to show the links to concordance
praśasyasya śra
ḥ
|| PS_5,3.60 ||
_____START JKv_5,3.60:
praśasya śabdasya śra ity ayam ādeśe bhavati ajādyoḥ pratyayayoḥ parataḥ /
ajādī iti prakr̥tasya saptamī vibhaktivipariṇamyate /
nanu ca praśasya śabdasya aguṇavacanatvād ajādī na sambhavataḥ ? evaṃ tarhi ādeśavidhānasāmarthyāt tadviṣayo niyamo na pravartate, ajādī guṇavacanād eva iti /
evam uttareṣv api yogeṣu vijñeyam /
sarve ime praśasyāḥ, ayam eṣām atiśayena praśasyaḥ śreṣṭhaḥ /
ubhāvimau praśasyau, ayam anayor atiśayena praśasyaḥ śreyān /
ayam asmāt śreyān /
prakr̥tyau kāc iti prakr̥tibhāvat śraśabdasya ṭilopayasyetilopau na bhavataḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL