Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
vrrddhasya ca
Previous
-
Next
Click here to show the links to concordance
vr
̥
ddhasya ca
|| PS_5,3.62 ||
_____START JKv_5,3.62:
vr̥ddha-śabdasya ca jya ity ayam ādeśo bhavaty ajādyoḥ pratyayayoḥ parataḥ /
tayoś ca sattvaṃ niyamābhāvena pūrvavaj jñāpyate /
sarve ime vr̥ddhāḥ, ayam eṣām atiśayena vr̥ddhaḥ jyeṣṭhaḥ /
ubhāvimau vr̥ddhau, ayam anayor atiśayena vr̥ddhaḥ jyāyān /
ayam asmāj jyāyān /
priyasthira ity ādinā vr̥ddhaśabdasya varṣādeśo vidhīyate /
vacanasāmarthyāt pakṣe so 'pi bhavati /
varṣiṣṭhaḥ /
varṣīyān //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#544]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL