Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
antika-badhayor neda-sadhau
Previous
-
Next
Click here to show the links to concordance
antika-bā
ḍ
hayor neda-sādhau
|| PS_5,3.63 ||
_____START JKv_5,3.63:
antika-bāḍhayoḥ yathāsaṅkhyaṃ neda sādha ity etāv ādeśau bhavato 'jādyoḥ parataḥ /
tayoś ca sattvaṃ pūrvavad vijñeyam /
nimittabhūtayor yathāsaṅkhyam atra eṣyate sarvāṇīmānyantikāni, idameṣāmatiśayena antikam nediṣṭham /
ubhe ime antike, idam anayor atiśayena antikaṃ nedīyaḥ /
idam asmān nediyaḥ /
sarve ime bāḍhamadhīyate, ayam eṣām atiśayena bāḍham adhīte sadhiṣṭhaḥ /
ubhāvimau bāḍham adhīyāte, ayam anayor atiśayena bāḍham adhīte sādhīyaḥ /
ayam asmāt sādhīyo 'dhīte //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL