Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
prasamsayam rupap
Previous
-
Next
Click here to show the links to concordance
praśa
ṃ
sāyā
ṃ
rūpap
|| PS_5,3.66 ||
_____START JKv_5,3.66:
praśaṃsā stutiḥ /
prakr̥tyarthasya viśeṣaṇam ca+etat /
praśaṃsāviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe rūpap pratyayo bhavati /
svārthikāś ca pratyayāḥ prakr̥tyarthaviśeṣasya dyotakā bhavanti /
praśasto vaiyākaraṇo vaiyākaraṇarūpaḥ /
yājñikarūpaḥ /
prakr̥tyarthasya vaiśiṣṭye praśaṃsā bhavati /
vr̥ṣalarūpo 'yaṃ yaḥ palāṇḍunā surāṃ pibati /
corarūpaḥ, dasyurūpaḥ, yo 'kṣṇor apy añjanaṃ haret /
[#545]
tiṅaś ca (*5,3.56) ity anuvartate /
pacatirūpam /
pacatorūpam /
pacantirūpam /
kriyāpradhānam ākhyātam /
ekā ca kriyā iti rupappratyayāntād dvivacanabahuvacane na bhavataḥ /
napuṃsakaliṅgaṃ tu bhavati, lokāśrayatvālliṅgasya //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL