Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
avyaya-sarvanamnam akac prak teh
Previous
-
Next
Click here to show the links to concordance
avyaya-sarvanāmnām akac prāk
ṭ
e
ḥ
|| PS_5,3.71 ||
_____START JKv_5,3.71:
tiṅaś ca (*5,3.56) ity eva /
avyayānām sarvanāmnāṃ ca prāgivīyeṣv artheṣu akac pratyayo bhavati, sa ca prāk ṭeḥ, na parataḥ /
kasya apavādaḥ /
uccakaiḥ /
nīcakaiḥ /
śanakaiḥ /
sarvanāmnaḥ khalv api - sarvake /
viśvake /
ubhayake /
prātipadikāt, supaḥ iti dvayam api iha anuvartate /
tatra abhidhānato vyavasthā bhavati /
kvacit prātipadikasya prāk ṭeḥ pratyayo bhavati, kvacit subantasya /
yuṣmakābhiḥ , asmakābhiḥ, yuṣmakāsu, asmakāsu, yuvakayoḥ, āvakayoḥ, ity atra prātipadikasya /
tvayakā, mayakā, tvayaki, mayaki ity atra subantasya /
akacprakaraṇe tūṣṇīmaḥ kāmpratyayo vaktavyaḥ /
sa ca mittvād antyāt acaḥ paro bhavati /
tuṣṇīkām āste /
tūṣṇīkāṃ tiṣṭhati /
śīle ko malopaś ca vaktavyaḥ /
tūṣṇīṃśīlaḥ tūṣṇīkaḥ /
tiṅaś ca (*5,3.56) iti prakr̥tamatra sambadhyate /
pacataki /
jalpataki //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL