Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
ajñate
Previous
-
Next
Click here to show the links to concordance
ajñāte
|| PS_5,3.73 ||
_____START JKv_5,3.73:
ajñātaviśeṣaḥ ajñātaḥ /
ajñātatvopādhike 'rthe vartamānāt prātipadikāt tiṅantāc ca svārthe yathāvihitaṃ pratyayo bhavati /
svena rūpeṇa jñāte padārthe viśeṣarūpeṇa ajñāte pratyayavidhānam etat /
kasya ayam aśvaḥ iti svasvāmisambandhena ajñāte aśve pratyayaḥ, aśvakaḥ /
gardabhakaḥ /
uṣṭrakaḥ /
evam anyatra api yathāyogam ajñātatā vijñeyā /
uccakaiḥ /
nīcakaiḥ /
sarvake /
viśvake /
pacataki /
jalpataki //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#547]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL