Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

śevala-supari-viśālā-varua-aryama-ādinā tr̥tīyāt || PS_5,3.84 ||


_____START JKv_5,3.84:

śevalādīnāṃ manuṣyanāmnāṃ ṭhājādau pratyaye parataḥ tr̥tīyād acaḥ ūrdhvasya lopo bhavati /
pūrvasya ayam apavādaḥ /
anukampitaḥ śevaladattaḥ śevalikaḥ, śevaliyaḥ, śevalilaḥ /
suparikaḥ, supariyaḥ, suparilaḥ /
viśālikaḥ, viśāliyaḥ, viśālilaḥ /
varuṇikaḥ, varuṇiyaḥ, varuṇilaḥ /
aryamikaḥ, aryamiyaḥ, aryamilaḥ /
śevalādīnāṃ tr̥tīyādaco lopaḥ sa cākr̥tasandhīnām iti vaktavyam /
śevalendradattaḥ, suparyāśīrdattaḥ śevalikaḥ, suparikaḥ iti yathā syāt /
śevalyikaḥ, suparyikaḥ iti mā bhūt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#550]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL