Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
sevala-supari-visala-varuna-aryama-adinam trrtiyat
Previous
-
Next
Click here to show the links to concordance
śevala-supari-viśālā-varu
ṇ
a-aryama-ādinā
ṃ
tr
̥
tīyāt
|| PS_5,3.84 ||
_____START JKv_5,3.84:
śevalādīnāṃ manuṣyanāmnāṃ ṭhājādau pratyaye parataḥ tr̥tīyād acaḥ ūrdhvasya lopo bhavati /
pūrvasya ayam apavādaḥ /
anukampitaḥ śevaladattaḥ śevalikaḥ, śevaliyaḥ, śevalilaḥ /
suparikaḥ, supariyaḥ, suparilaḥ /
viśālikaḥ, viśāliyaḥ, viśālilaḥ /
varuṇikaḥ, varuṇiyaḥ, varuṇilaḥ /
aryamikaḥ, aryamiyaḥ, aryamilaḥ /
śevalādīnāṃ tr̥tīyādaco lopaḥ sa cākr̥tasandhīnām iti vaktavyam /
śevalendradattaḥ, suparyāśīrdattaḥ śevalikaḥ, suparikaḥ iti yathā syāt /
śevalyikaḥ, suparyikaḥ iti mā bhūt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#550]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL