Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
vatsa-uksa-asva-rsabhebhyas ca tanutve
Previous
-
Next
Click here to show the links to concordance
vatsa-uk
ṣ
a-aśva-r
ṣ
abhebhyaś ca tanutve
|| PS_5,3.91 ||
_____START JKv_5,3.91:
hrasve iti nivr̥ttam /
vatsa ukṣan aśva r̥ṣabha ity etebhyaḥ tanutve dyotye ṣṭarac-pratyayo bhavati /
yasya guṇasya hi bhāvād dravye śabdaniveśaḥ tasya tanutve pratyayaḥ /
vatsataraḥ /
ukṣataraḥ /
aśvataraḥ /
r̥ṣabhataraḥ /
prathamavayā vatsaḥ, tasya tanutvaṃ dvitīyavayaḥprāptiḥ /
taruṇa ukṣā, tasya tanutvaṃ tr̥tīyavayaḥprāptiḥ /
aśvena aśvāyām utpanno 'svaḥ, tasya tanutvam anyapitr̥katā /
anuḍvān r̥ṣabhaḥ, tasya tanutvaṃ bhāravahane mandaśaktitā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL