Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
kim-yat-tado nirdharane dvayor ekasya datarac
Previous
-
Next
Click here to show the links to concordance
ki
ṃ
-yat-tado nirdhāra
ṇ
e dvayor ekasya
ḍ
atarac
|| PS_5,3.92 ||
_____START JKv_5,3.92:
kim yat tat ity etebhyaḥ prātipadikebhya dvayor ekasya nirdhāraṇe ḍataracpratyayo bhavati /
nirdhāryamāṇavācibhyaḥ svārthe pratyayaḥ /
jātyā, kriyayā, gunena, sañjñayā vā samudāyād ekadeśasya pr̥thakkaraṇaṃ nirdhāraṇam /
kataro bhavatoḥ kaṭhaḥ /
kataro bhavatoḥ kārakaḥ /
kataro bhavatoḥ paṭuḥ /
kataro bhavator devadattaḥ /
yataro bhavatoḥ kārakaḥ /
yataro bhavatoḥ patuḥ /
yataro bhavatordevadattaḥ, tatara āgacchatu /
mahāvibhāṣayā cātra pratyayo vikalpyate /
ko bhavator devadattaḥ, sa āgacchatu /
nirdhāraṇe iti visayasaptamīnirdeśaḥ /
dvayoḥ iti samudāyān nirdhāraṇavibhaktiḥ /
ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL