Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
va bahunam jatipariprasno datamac
Previous
-
Next
Click here to show the links to concordance
vā bahūnā
ṃ
jātiparipraśno
ḍ
atamac
|| PS_5,3.93 ||
_____START JKv_5,3.93:
kiṃyattadaḥ iti vartate nirdhārane, ekasya iti ca /
bahūnām iti nirdhārane ṣaṣṭhī /
bahunāṃ madhye ekasya nirdhārane gamyamāne jātiparipraśnaviṣayebhyaḥ kimādibhyaḥ vā ḍatamac pratyayo bhavati /
katamo bhavatāṃ kaṭhaḥ /
yatamo bhavatām kaṭhaḥ, tatama āgacchatu /
vāvacanam akajartham /
yako bhavatāṃ kaṭhaḥ, saka āgacchatu /
mahāvibhāṣā ca pratyayavikalopārthā anuvartate eva /
ko bhavatāṃ kaṭhaḥ /
yo bhavatāṃ kaṭhaḥ, sa āgacchatu /
jātiparipraśne iti kim ? ko bhavatām devadattaḥ /
paripraśnagrahaṇaṃ ca kima eva viśeṣaṇaṃ, na yattadoḥ, asambhavāt /
jātigrahaṇaṃ tu sarvair eva sambadyate /
kimo 'smin viṣaye ḍataram api icchanti kecit, kataro bhavatāṃ kālāpaḥ iti /
tatra katarakatamau jātiaparipraśne (*2,1.63) iti vacanāt siddham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL