Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
avaksepane kan
Previous
-
Next
Click here to show the links to concordance
avak
ṣ
epa
ṇ
e kan
|| PS_5,3.95 ||
_____START JKv_5,3.95:
avakṣiyate yena tad avakṣepaṇam /
tasmin vartamānāt pratipadikāt kanpratyayo bhavati /
vyākaraṇakena nāma tvaṃ garvitaḥ /
yājñikyakena nāma tvaṃ garvitaḥ /
parasya kutsārthaṃ yadupādīyate tad iha+udāharaṇam /
yat punaḥ svayam eva kutsitaṃ tatra kutsite (*5,3.74) ity anena kanpratyayo bhavati, devadattakaḥ, yajñadattakaḥ iti /
prāgivīyasya pūrṇo 'vadhiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL