Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
yamo gandhane
Previous
-
Next
Click here to show the links to concordance
yamo gandhane
|| PS_1,2.15 ||
_____START JKv_1,2.15:
sica ātmanepadeṣu iti vartate /
yamer dhātor gandhane vartamānāt paraḥ sic pratyayaḥ kid bhavati ātmanepadeṣu parataḥ /
gandhanaṃ sūcanaṃ, pareṇa pracchādyamānasyāvadyasyāviṣkaraṇam /
aneka-arthatvād dhātūnāṃ yamis tatra vartate /
udayata, udāyasātām, udāyasata /
sūcitavān ity arthaḥ /
sicaḥ kittvād anunāsika-lopaḥ /
āṅo yamahanaḥ (*1,3.28) ity ātmanepadam /
gandhana iti kim ? udāyaṃsta pādam /
udāyaṃsta kūpād udakam /
udhdr̥tavān ity arthaḥ /
sakarmakatve 'pi samuddāṅbhyo ymo 'granthe (*1,3.75) ity ātmanepadam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL