tad ity anena prakr̥ta ivārtho nirdeśyate /
ivārthaviṣayāt samāsād aparasminn ivārthe
eva chanḥ pratyayo bhavati /
kālatālīyam /
ajākr̥pāṇīyam
/
andhakavartakīyam /
atarkitopanataṃ citrīkaraṇamucyate
/
tat katham ? kākasyāgamanaṃ yādr̥cchikam, tālasya patanaṃ ca /
tena talena patatā kākasya vadhaḥkr̥taḥ /
evam eva devadattasya tatrāgamanaṃ, dasyūnāṃ ca upanipātaḥ
/
taiśca tasya vadhaḥ kr̥taḥ /
tatra yo devadattasya dasyūnāṃ ca samāgamaḥ, sa kākatālasamāgamasadr̥śaḥ ity
ekaḥ upamārthaḥ, ataśca devadattasya vadhaḥ, sa
kālatālavadhasadr̥śaḥ iti dvitīyaḥ upamārthaḥ /
tatra prathame samāsaḥ, dvitīye pratyayaḥ /
samāsaś ca ayam asmād eva jñāpakāt, na hy asya aparaṃ sakṣaṇam
asti /
supsupeti vā samāsaḥ /
sa ca+evam viṣaya eva //